B 326-4 Gocaraphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/4
Title: Gocaraphala
Dimensions: 24.4 x 11.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2220
Remarks:
Reel No. B 326-4 Inventory No. 39341
Title Gocaraphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 11.7 cm
Folios 3
Lines per Folio 7
Foliation figures in the upper left and lower right hand margins of verso, beneath the Title: || Go. Pha. || and Rāmaḥ
Place of Deposit NAK
Accession No. 4/2220
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sthānaṃ janmani nāśayed dinakaraḥ kuryād dvitīye bhayaṃ
duścikye śriyam ā(2)tanoti hivuke mānakṣayaṃ yakṣati ||
dainyaṃ paṃcamagaḥ karoti ripuhā ṣaṣṭe ʼrthahā saptame
pīḍām aṣṭa(3)magaḥ karoti puruṣāṃ kāṃtikṣayaṃ dharmagaḥ || 1 || (!)
karmasiddhijanakastu karmago
vittalābhakṛd athāya(4)saṃsthitaḥ ||
dravayanāśajanitāṃ mahāpadaṃ
yakṣati vyayagato divākaraḥ || 2 ||(fol. 1v1–4)
End
pakṣaṃ daśāhāni tathaiva sārddhaṃ
māsaṃ daśāhaṃ khalu ṣaṭ ca(2) māsān ||
bhaumādikheṭāstv aticāra [ca]kre
dadyuḥ phalaṃ pūrvagṛhe yad ukttaṃ || 19 ||
daśadivaśaṃ paṃcadinaṃ
tripa(3)kṣam aticāravayor dadyuḥ ||
bhaumādyāḥ paṃcadinaṃ
prāgrāśiphalaṃ ca paṃcamāsāś ca || 20 ||
ādityādi gra(4)hāḥ sarve lagne vā gocarepi vā ||
saptaviṃśatibhāgorddhvaṃ pararāśiphalaṃ bhavet || 21 || (fol. 3v1–4)
Colophon
iti gocaraphalaṃ || || śubhm (!) || (fol. 3v4–5)
Microfilm Details
Reel No. B 326/4
Date of Filming 20-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 10-09-2004
Bibliography