B 326-4 Gocaraphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/4
Title: Gocaraphala
Dimensions: 24.4 x 11.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2220
Remarks:


Reel No. B 326-4 Inventory No. 39341

Title Gocaraphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 11.7 cm

Folios 3

Lines per Folio 7

Foliation figures in the upper left and lower right hand margins of verso, beneath the Title: || Go. Pha. || and Rāmaḥ

Place of Deposit NAK

Accession No. 4/2220

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

sthānaṃ janmani nāśayed dinakaraḥ kuryād dvitīye bhayaṃ

duścikye śriyam ā(2)tanoti hivuke mānakṣayaṃ yakṣati ||

dainyaṃ paṃcamagaḥ karoti ripuhā ṣaṣṭe ʼrthahā saptame

pīḍām aṣṭa(3)magaḥ karoti puruṣāṃ kāṃtikṣayaṃ dharmagaḥ || 1 || (!)

karmasiddhijanakastu karmago

vittalābhakṛd athāya(4)saṃsthitaḥ ||

dravayanāśajanitāṃ mahāpadaṃ

yakṣati vyayagato divākaraḥ || 2 ||(fol. 1v1–4)

End

pakṣaṃ daśāhāni tathaiva sārddhaṃ

māsaṃ daśāhaṃ khalu ṣaṭ ca(2) māsān ||

bhaumādikheṭāstv aticāra [ca]kre

dadyuḥ phalaṃ pūrvagṛhe yad ukttaṃ || 19 ||

daśadivaśaṃ paṃcadinaṃ

tripa(3)kṣam aticāravayor dadyuḥ ||

bhaumādyāḥ paṃcadinaṃ

prāgrāśiphalaṃ ca paṃcamāsāś ca || 20 ||

ādityādi gra(4)hāḥ sarve lagne vā gocarepi vā ||

saptaviṃśatibhāgorddhvaṃ pararāśiphalaṃ bhavet || 21 || (fol. 3v1–4)

Colophon

iti gocaraphalaṃ || || śubhm (!) || (fol. 3v4–5)

Microfilm Details

Reel No. B 326/4

Date of Filming 20-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-09-2004

Bibliography